B 282-3 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/3
Title: Bhojaprabandha
Dimensions: 18.4 x 11.5 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3019
Remarks:
Reel No. B 282-3 Inventory No. 11645
Title Bhojaprabandha
Subject Nītiśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.4 x 11.5 cm
Folios 105
Lines per Folio 8–9
Foliation figures in upper left and lower right margin of the verso
Place of Deposit NAK
Accession No. 5/3019
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
svasti śrīmahārājādhirājasya bhojarājasya pravandhaḥ kathyate
ādau dhārārājye siṃdhulasaṃjño rājā ciraṃ prajñāḥ paryapālayat
tasya vṛddhatve bhoja iti putras samajani sa yadā paṃcavārṣikaḥ
tadā pitā hy ātmano jarāṃ jñātvā mukhyāmātyān āhūya anujaṃ mūṃjaṃ
mahāvalam ālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa (fol. 1v1–5)
End
śloka
adhyadhārā sadādhārā sadālaṃvā sarasvatī
paṃḍitā maṃḍitās sarve bhojarāje bhuvaṃgate
tato bhojas tam āliṃgya praṇamya dhārānagaraṃ prati yayau
śailaṃ śailaviniścalaṃ ca hṛdayaṃ muṃjasya tasminkṣaṇe
bhoje jīvati harṣasaṃcayasudhā dhārau budhau majjati
strībhiḥ śīlavatī bhireva sahasā kartuṃ tapas tatvare
muṃje mauṃcati rājyabhāram abhajat tyāgaiś ca bhogair nṛpaḥ……..
(fol. 104v5–105r2)
Colophon
śrībhojacaritaṃ saṃpūrṇaṃ śrīkāśiviśvanāthāya namaḥ (fol. 105r2–3)
Microfilm Details
Reel No. B 282/3
Date of Filming 25-05-072
Exposures 105
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 17-03-2004
Bibliography